A 1173-3 Govindāṣṭaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1173/3
Title: Govindāṣṭaka
Dimensions: 26.7 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1185
Remarks:
Reel No. A 1173-3 Inventory No. 94635
Title Govindāṣṭakasaṭīka
Remarks a basic text with commentary
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.7 x 11.0 cm
Folios 8
Lines per Folio 12–15
Foliation marginal damages
Place of Deposit NAK
Accession No. 1/1185
Manuscript Features
with stamp of cadrasamśera
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
iha lhalu sakalokahitāvatāro bhagavān mahāviṣṇur bhūvanitayābhyasrthito bhūbhāraparijihīrṣayā yadukule kilāvatīrṇaḥ sanakādimunijanairanudinamanigīyamānasaccarito bhagavān nandaveśmani vijahāra | tameva vihāramaṣṭabhiślokaiḥ satyamityādibhiḥ upavarṇayan bhagavatpūjyapādamunir nirastasamastaviśeṣaṃ saccidānandādvayaṃ paramātmānaṃ abhiṣṭauti | satyam iti | (fol. 1v1–4)
satyaṃ jñānamanantaṃ nityamanākāśaṃ paramākāśaṃ
goṣṭhaprāṅgaṇariṅgaṇalolamāyāsaṃ paramāyāam
māyākalpitanānākāramanākāraṃ bhuvanākāraṃ
kṣmāmānāthamanāthaṃ praṇamata govindaṃ paramānandaṃ || 1 || (fol. 2r8:2v8)
End
goviṃdāṣṭakametadadhīte govindārpita cetā
yo govindānyuta mādhavaviṣṇo gokulanāyakakṛṣṇeti drarvidāṅghri sarojadhyānaśuddhvā jaladhautasam astāghogovindaṃ paramānandāmṛtamantastha samabhyeti (fol. 8r5–7)
Colophon
iti govindāṣṭakamṃ ||
govindāṣṭakānandagirīyaṃ | śrī || rāma || rāma | rāma |(fol. 8r7,9)
Microfilm Details
Reel No. A 1173/3
Date of Filming 15-01-1987
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 16-12-2003
Bibliography