A 1173-3 Govindāṣṭaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1173/3
Title: Govindāṣṭaka
Dimensions: 26.7 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1185
Remarks:


Reel No. A 1173-3 Inventory No. 94635

Title Govindāṣṭakasaṭīka

Remarks a basic text with commentary

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.7 x 11.0 cm

Folios 8

Lines per Folio 12–15

Foliation marginal damages

Place of Deposit NAK

Accession No. 1/1185

Manuscript Features

with stamp of cadrasamśera

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

iha lhalu sakalokahitāvatāro bhagavān mahāviṣṇur bhūvanitayābhyasrthito bhūbhāraparijihīrṣayā yadukule kilāvatīrṇaḥ sanakādimunijanairanudinamanigīyamānasaccarito bhagavān nandaveśmani vijahāra | tameva vihāramaṣṭabhiślokaiḥ satyamityādibhiḥ upavarṇayan bhagavatpūjyapādamunir nirastasamastaviśeṣaṃ saccidānandādvayaṃ paramātmānaṃ abhiṣṭauti | satyam iti | (fol. 1v1–4)

satyaṃ jñānamanantaṃ nityamanākāśaṃ paramākāśaṃ

goṣṭhaprāṅgaṇariṅgaṇalolamāyāsaṃ paramāyāam

māyākalpitanānākāramanākāraṃ bhuvanākāraṃ

kṣmāmānāthamanāthaṃ praṇamata govindaṃ paramānandaṃ || 1 || (fol. 2r8:2v8)

End

goviṃdāṣṭakametadadhīte govindārpita cetā

yo govindānyuta mādhavaviṣṇo gokulanāyakakṛṣṇeti drarvidāṅghri sarojadhyānaśuddhvā jaladhautasam astāghogovindaṃ paramānandāmṛtamantastha samabhyeti (fol. 8r5–7)

Colophon

iti govindāṣṭakamṃ ||

govindāṣṭakānandagirīyaṃ | śrī || rāma || rāma | rāma |(fol. 8r7,9)

Microfilm Details

Reel No. A 1173/3

Date of Filming 15-01-1987

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 16-12-2003

Bibliography